A 425-8 Śīghrabodha

Template:IP

Manuscript culture infobox

Filmed in: A 425/8
Title: Śīghrabodha
Dimensions: 24.9 x 9 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5777
Remarks:


Reel No. A 425/8

Inventory No. 65304

Title Śīghrabodha

Remarks

Author Kāśīnāthabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.5 x 9.0 cm

Binding Hole

Folios 30

Lines per Folio 8

Foliation figures on the verso

Place of Deposit NAK

Accession No. 5/5777

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

bhāsayaṃtaṃ jagadbhāsā natvā bhāsvaṃtam avyayam ||
kriyate kāśīnāthena śīghrabodhāya saṃgrahaḥ || 1 ||

rohiṇyuttara revatyo mūlaṃ svāti mṛgomaghā ||
anurādhā ca hastaśca vivāhe maṃgalapradaḥ || 2 ||

iti vivāhanakṣatrāṇI ||

māghe dhanavati kanyā phālgune śubhagā bhavet ||
vaiśākhe ca tathā jyeṣṭhe patyuratyaṃtavallabhā || 3 ||

āṣāḍhe kulavṛddhisyādanye māsāśca varjitā ||
mārgaśīrṣamapīcchaṃti vivāhe kepi kovidā || 4 || (fol. 1v1–4)

End

vaiśākhe ratnalābhasyājjyeṣṭhe ca maraṇaṃ dhruvam ||
āṣāḍhe vaṃdhu nāśaḥ syācchrāvaṇe ca sukhāvaham || 83 ||

prajñā hāni bhādrapade sarvatra sukhamāśvine ||
kārttike dhana vṛddhiḥ syānmārgaśīrṣaśubhapradam || 84 ||

pauṣe tu jñānavṛddhiḥ syānmādhe meghāvivarddhanam ||
phālgune sarvasaubhāgyamācāryyaiḥ parikīrttitam || 85 || (fol. 29v8–30r3)

Colophon

iti śrīkāśīnāthabhaṭṭācāryya kṛtau śīghrabodhe caturthaprakaraṇaṃ samāptaṃ śubhaṃ bhadraṃ cāstu ------ jādidaṃ 1 śubhaṃ graṃthasaṃkhyā 600 (fol. 30r3–6)

Microfilm Details

Reel No. A 425/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 4-04-2005