A 425-8 Śīghrabodha
Manuscript culture infobox
Filmed in: A 425/8
Title: Śīghrabodha
Dimensions: 24.9 x 9 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5777
Remarks:
Reel No. A 425/8
Inventory No. 65304
Title Śīghrabodha
Remarks
Author Kāśīnāthabhaṭṭācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 22.5 x 9.0 cm
Binding Hole
Folios 30
Lines per Folio 8
Foliation figures on the verso
Place of Deposit NAK
Accession No. 5/5777
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
bhāsayaṃtaṃ jagadbhāsā natvā bhāsvaṃtam avyayam ||
kriyate kāśīnāthena śīghrabodhāya saṃgrahaḥ || 1 ||
rohiṇyuttara revatyo mūlaṃ svāti mṛgomaghā ||
anurādhā ca hastaśca vivāhe maṃgalapradaḥ || 2 ||
iti vivāhanakṣatrāṇI ||
māghe dhanavati kanyā phālgune śubhagā bhavet ||
vaiśākhe ca tathā jyeṣṭhe patyuratyaṃtavallabhā || 3 ||
āṣāḍhe kulavṛddhisyādanye māsāśca varjitā ||
mārgaśīrṣamapīcchaṃti vivāhe kepi kovidā || 4 || (fol. 1v1–4)
End
vaiśākhe ratnalābhasyājjyeṣṭhe ca maraṇaṃ dhruvam ||
āṣāḍhe vaṃdhu nāśaḥ syācchrāvaṇe ca sukhāvaham || 83 ||
prajñā hāni bhādrapade sarvatra sukhamāśvine ||
kārttike dhana vṛddhiḥ syānmārgaśīrṣaśubhapradam || 84 ||
pauṣe tu jñānavṛddhiḥ syānmādhe meghāvivarddhanam ||
phālgune sarvasaubhāgyamācāryyaiḥ parikīrttitam || 85 || (fol. 29v8–30r3)
Colophon
iti śrīkāśīnāthabhaṭṭācāryya kṛtau śīghrabodhe caturthaprakaraṇaṃ samāptaṃ śubhaṃ bhadraṃ cāstu ------ jādidaṃ 1 śubhaṃ graṃthasaṃkhyā 600 (fol. 30r3–6)
Microfilm Details
Reel No. A 425/8
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 4-04-2005